Original

सहस्रपादं प्रासादं स्वप्नान्ते स्म युधिष्ठिरः ।अधिरोहन्मया दृष्टः सह भ्रातृभिरच्युत ॥ २७ ॥

Segmented

सहस्र-पादम् प्रासादम् स्वप्न-अन्ते स्म युधिष्ठिरः अधिरुह् मया दृष्टः सह भ्रातृभिः अच्युत

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
पादम् पाद pos=n,g=m,c=2,n=s
प्रासादम् प्रासाद pos=n,g=m,c=2,n=s
स्वप्न स्वप्न pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
स्म स्म pos=i
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अधिरुह् अधिरुह् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
सह सह pos=i
भ्रातृभिः भ्रातृ pos=n,g=m,c=3,n=p
अच्युत अच्युत pos=a,g=m,c=8,n=s