Original

ब्राह्मणान्प्रथमं द्वेष्टि गुरूंश्च मधुसूदन ।भृत्यान्भक्तिमतश्चापि तत्पराभवलक्षणम् ॥ २४ ॥

Segmented

ब्राह्मणान् प्रथमम् द्वेष्टि गुरून् च मधुसूदन भृत्यान् भक्तिमत् च अपि तत् पराभव-लक्षणम्

Analysis

Word Lemma Parse
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
प्रथमम् प्रथमम् pos=i
द्वेष्टि द्विष् pos=v,p=3,n=s,l=lat
गुरून् गुरु pos=n,g=m,c=2,n=p
pos=i
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
भृत्यान् भृत्य pos=n,g=m,c=2,n=p
भक्तिमत् भक्तिमत् pos=a,g=m,c=2,n=p
pos=i
अपि अपि pos=i
तत् तद् pos=n,g=n,c=1,n=s
पराभव पराभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s