Original

कृष्णग्रीवाश्च शकुना लम्बमाना भयानकाः ।संध्यामभिमुखा यान्ति तत्पराभवलक्षणम् ॥ २३ ॥

Segmented

कृष्ण-ग्रीवाः च शकुना लम्बमाना भयानकाः संध्याम् अभिमुखा यान्ति तत् पराभव-लक्षणम्

Analysis

Word Lemma Parse
कृष्ण कृष्ण pos=a,comp=y
ग्रीवाः ग्रीवा pos=n,g=m,c=1,n=p
pos=i
शकुना शकुन pos=n,g=m,c=1,n=p
लम्बमाना लम्ब् pos=va,g=m,c=1,n=p,f=part
भयानकाः भयानक pos=a,g=m,c=1,n=p
संध्याम् संध्या pos=n,g=f,c=2,n=s
अभिमुखा अभिमुख pos=a,g=m,c=1,n=p
यान्ति या pos=v,p=3,n=p,l=lat
तत् तद् pos=n,g=n,c=1,n=s
पराभव पराभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s