Original

कृष्णश्च परिघस्तत्र भानुमावृत्य तिष्ठति ।उदयास्तमये संध्ये वेदयानो महद्भयम् ।एका सृग्वाशते घोरं तत्पराभवलक्षणम् ॥ २२ ॥

Segmented

कृष्णः च परिघः तत्र भानुम् आवृत्य तिष्ठति उदय-अस्तमये संध्ये वेदयानो महद् भयम् एका सृग् वाशते घोरम् तत् पराभव-लक्षणम्

Analysis

Word Lemma Parse
कृष्णः कृष्ण pos=a,g=m,c=1,n=s
pos=i
परिघः परिघ pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
भानुम् भानु pos=n,g=m,c=2,n=s
आवृत्य आवृ pos=vi
तिष्ठति स्था pos=v,p=3,n=s,l=lat
उदय उदय pos=n,comp=y
अस्तमये अस्तमय pos=n,g=f,c=2,n=d
संध्ये संध्या pos=n,g=f,c=2,n=d
वेदयानो वेदय् pos=va,g=m,c=1,n=s,f=part
महद् महत् pos=a,g=n,c=2,n=s
भयम् भय pos=n,g=n,c=2,n=s
एका एक pos=n,g=f,c=1,n=s
सृग् सृज् pos=a,g=f,c=1,n=s
वाशते वाश् pos=v,p=3,n=s,l=lat
घोरम् घोर pos=a,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=1,n=s
पराभव पराभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s