Original

उदपानाश्च नर्दन्ति यथा गोवृषभास्तथा ।धार्तराष्ट्रस्य सैन्येषु तत्पराभवलक्षणम् ॥ २० ॥

Segmented

उदपानाः च नर्दन्ति यथा गो वृषभाः तथा धार्तराष्ट्रस्य सैन्येषु तत् पराभव-लक्षणम्

Analysis

Word Lemma Parse
उदपानाः उदपान pos=n,g=m,c=1,n=p
pos=i
नर्दन्ति नर्द् pos=v,p=3,n=p,l=lat
यथा यथा pos=i
गो गो pos=i
वृषभाः वृषभ pos=n,g=m,c=1,n=p
तथा तथा pos=i
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
तत् तद् pos=n,g=n,c=1,n=s
पराभव पराभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s