Original

योऽयं पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः ।निमित्तं तत्र शकुनिरहं दुःशासनस्तथा ।दुर्योधनश्च नृपतिर्धृतराष्ट्रसुतोऽभवत् ॥ २ ॥

Segmented

यो ऽयम् पृथिव्याः कार्त्स्न्येन विनाशः समुपस्थितः निमित्तम् तत्र शकुनिः अहम् दुःशासनः तथा दुर्योधनः च नृपतिः धृतराष्ट्र-सुतः ऽभवत्

Analysis

Word Lemma Parse
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
कार्त्स्न्येन कार्त्स्न्य pos=n,g=n,c=3,n=s
विनाशः विनाश pos=n,g=m,c=1,n=s
समुपस्थितः समुपस्था pos=va,g=m,c=1,n=s,f=part
निमित्तम् निमित्त pos=n,g=n,c=1,n=s
तत्र तत्र pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
दुःशासनः दुःशासन pos=n,g=m,c=1,n=s
तथा तथा pos=i
दुर्योधनः दुर्योधन pos=n,g=m,c=1,n=s
pos=i
नृपतिः नृपति pos=n,g=m,c=1,n=s
धृतराष्ट्र धृतराष्ट्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan