Original

धार्तराष्ट्रस्य सैन्येषु भेरीणां नास्ति निस्वनः ।अनाहताः पाण्डवानां नदन्ति पटहाः किल ॥ १९ ॥

Segmented

धार्तराष्ट्रस्य सैन्येषु भेरीणाम् न अस्ति निस्वनः अनाहताः पाण्डवानाम् नदन्ति पटहाः किल

Analysis

Word Lemma Parse
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
भेरीणाम् भेरी pos=n,g=f,c=6,n=p
pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
निस्वनः निस्वन pos=n,g=m,c=1,n=s
अनाहताः अनाहत pos=a,g=m,c=1,n=p
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
नदन्ति नद् pos=v,p=3,n=p,l=lat
पटहाः पटह pos=n,g=m,c=1,n=p
किल किल pos=i