Original

गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः ।मक्षिकाणां च संघाता अनुगच्छन्ति कौरवान् ॥ १८ ॥

Segmented

गृध्राः काका बडाः श्येना यातुधानाः शलावृकाः मक्षिकाणाम् च संघाता अनुगच्छन्ति कौरवान्

Analysis

Word Lemma Parse
गृध्राः गृध्र pos=n,g=m,c=1,n=p
काका काक pos=n,g=m,c=1,n=p
बडाः वड pos=n,g=m,c=1,n=p
श्येना श्येन pos=n,g=m,c=1,n=p
यातुधानाः यातुधान pos=n,g=m,c=1,n=p
शलावृकाः शलावृक pos=n,g=m,c=1,n=p
मक्षिकाणाम् मक्षिका pos=n,g=f,c=6,n=p
pos=i
संघाता संघात pos=n,g=m,c=1,n=p
अनुगच्छन्ति अनुगम् pos=v,p=3,n=p,l=lat
कौरवान् कौरव pos=n,g=m,c=2,n=p