Original

मयूराः पुष्पशकुना हंसाः सारसचातकाः ।जीवं जीवकसंघाश्चाप्यनुगच्छन्ति पाण्डवान् ॥ १७ ॥

Segmented

मयूराः पुष्पशकुना हंसाः सारस-चातकाः जीवम् जीवक-संघाः च अपि अनुगच्छन्ति पाण्डवान्

Analysis

Word Lemma Parse
मयूराः मयूर pos=n,g=m,c=1,n=p
पुष्पशकुना पुष्पशकुन pos=n,g=m,c=1,n=p
हंसाः हंस pos=n,g=m,c=1,n=p
सारस सारस pos=n,comp=y
चातकाः चातक pos=n,g=m,c=1,n=p
जीवम् जीव pos=n,g=m,c=2,n=s
जीवक जीवक pos=n,comp=y
संघाः संघ pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
अनुगच्छन्ति अनुगम् pos=v,p=3,n=p,l=lat
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p