Original

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव ।वाचश्चाप्यशरीरिण्यस्तत्पराभवलक्षणम् ॥ १६ ॥

Segmented

अपसव्या मृगाः सर्वे धार्तराष्ट्रस्य केशव वाचः च अपि अशरीरिन् तत् पराभव-लक्षणम्

Analysis

Word Lemma Parse
अपसव्या अपसव्य pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
केशव केशव pos=n,g=m,c=8,n=s
वाचः वाच् pos=n,g=f,c=1,n=p
pos=i
अपि अपि pos=i
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=p
तत् तद् pos=n,g=n,c=1,n=s
पराभव पराभव pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s