Original

प्रहृष्टं वाहनं कृष्ण पाण्डवानां प्रचक्षते ।प्रदक्षिणा मृगाश्चैव तत्तेषां जयलक्षणम् ॥ १५ ॥

Segmented

प्रहृष्टम् वाहनम् कृष्ण पाण्डवानाम् प्रचक्षते प्रदक्षिणा मृगाः च एव तत् तेषाम् जय-लक्षणम्

Analysis

Word Lemma Parse
प्रहृष्टम् प्रहृष् pos=va,g=n,c=2,n=s,f=part
वाहनम् वाहन pos=n,g=n,c=2,n=s
कृष्ण कृष्ण pos=n,g=m,c=8,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
प्रचक्षते प्रचक्ष् pos=v,p=3,n=p,l=lat
प्रदक्षिणा प्रदक्षिण pos=a,g=m,c=1,n=p
मृगाः मृग pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तत् तद् pos=n,g=n,c=1,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
जय जय pos=n,comp=y
लक्षणम् लक्षण pos=n,g=n,c=1,n=s