Original

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन ।पराभवस्य तल्लिङ्गमिति प्राहुर्मनीषिणः ॥ १४ ॥

Segmented

धार्तराष्ट्रस्य सैन्येषु सर्वेषु मधुसूदन पराभवस्य तल् लिङ्गम् इति प्राहुः मनीषिणः

Analysis

Word Lemma Parse
धार्तराष्ट्रस्य धार्तराष्ट्र pos=n,g=m,c=6,n=s
सैन्येषु सैन्य pos=n,g=n,c=7,n=p
सर्वेषु सर्व pos=n,g=n,c=7,n=p
मधुसूदन मधुसूदन pos=n,g=m,c=8,n=s
पराभवस्य पराभव pos=n,g=m,c=6,n=s
तल् तद् pos=n,g=n,c=1,n=s
लिङ्गम् लिङ्ग pos=n,g=n,c=1,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p