Original

अल्पे भुक्ते पुरीषं च प्रभूतमिह दृश्यते ।वाजिनां वारणानां च मनुष्याणां च केशव ॥ १३ ॥

Segmented

अल्पे भुक्ते पुरीषम् च प्रभूतम् इह दृश्यते वाजिनाम् वारणानाम् च मनुष्याणाम् च केशव

Analysis

Word Lemma Parse
अल्पे अल्प pos=a,g=n,c=7,n=s
भुक्ते भुज् pos=va,g=n,c=7,n=s,f=part
पुरीषम् पुरीष pos=n,g=n,c=1,n=s
pos=i
प्रभूतम् प्रभूत pos=a,g=n,c=1,n=s
इह इह pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat
वाजिनाम् वाजिन् pos=n,g=m,c=6,n=p
वारणानाम् वारण pos=n,g=m,c=6,n=p
pos=i
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
pos=i
केशव केशव pos=n,g=m,c=8,n=s