Original

प्रादुर्भूतेषु चैतेषु भयमाहुरुपस्थितम् ।निमित्तेषु महाबाहो दारुणं प्राणिनाशनम् ॥ १२ ॥

Segmented

प्रादुर्भूतेषु च एतेषु भयम् आहुः उपस्थितम् निमित्तेषु महा-बाहो दारुणम् प्राणि-नाशनम्

Analysis

Word Lemma Parse
प्रादुर्भूतेषु प्रादुर्भू pos=va,g=m,c=7,n=p,f=part
pos=i
एतेषु एतद् pos=n,g=m,c=7,n=p
भयम् भय pos=n,g=n,c=2,n=s
आहुः अह् pos=v,p=3,n=p,l=lit
उपस्थितम् उपस्था pos=va,g=n,c=2,n=s,f=part
निमित्तेषु निमित्त pos=n,g=n,c=7,n=p
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
प्राणि प्राणिन् pos=n,comp=y
नाशनम् नाशन pos=a,g=n,c=2,n=s