Original

सोमस्य लक्ष्म व्यावृत्तं राहुरर्कमुपेष्यति ।दिवश्चोल्काः पतन्त्येताः सनिर्घाताः सकम्पनाः ॥ १० ॥

Segmented

सोमस्य लक्ष्म व्यावृत्तम् राहुः अर्कम् उपेष्यति दिवः च उल्काः पतन्ति एताः स निर्घात स कम्पन

Analysis

Word Lemma Parse
सोमस्य सोम pos=n,g=m,c=6,n=s
लक्ष्म लक्ष्मन् pos=n,g=n,c=1,n=s
व्यावृत्तम् व्यावृत् pos=va,g=n,c=1,n=s,f=part
राहुः राहु pos=n,g=m,c=1,n=s
अर्कम् अर्क pos=n,g=m,c=2,n=s
उपेष्यति उपे pos=v,p=3,n=s,l=lrt
दिवः दिव् pos=n,g=,c=5,n=s
pos=i
उल्काः उल्का pos=n,g=f,c=1,n=p
पतन्ति पत् pos=v,p=3,n=p,l=lat
एताः एतद् pos=n,g=f,c=1,n=p
pos=i
निर्घात निर्घात pos=n,g=f,c=1,n=p
pos=i
कम्पन कम्पन pos=n,g=f,c=1,n=p