Original

संजय उवाच ।केशवस्य तु तद्वाक्यं कर्णः श्रुत्वा हितं शुभम् ।अब्रवीदभिसंपूज्य कृष्णं मधुनिषूदनम् ।जानन्मां किं महाबाहो संमोहयितुमिच्छसि ॥ १ ॥

Segmented

संजय उवाच केशवस्य तु तद् वाक्यम् कर्णः श्रुत्वा हितम् शुभम् अब्रवीद् अभिसंपूज्य कृष्णम् मधुनिषूदनम् जानन् माम् किम् महा-बाहो संमोहयितुम् इच्छसि

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
केशवस्य केशव pos=n,g=m,c=6,n=s
तु तु pos=i
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
कर्णः कर्ण pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
हितम् हित pos=a,g=n,c=2,n=s
शुभम् शुभ pos=a,g=n,c=2,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
अभिसंपूज्य अभिसम्पूजय् pos=vi
कृष्णम् कृष्ण pos=n,g=m,c=2,n=s
मधुनिषूदनम् मधुनिषूदन pos=n,g=m,c=2,n=s
जानन् ज्ञा pos=va,g=m,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
किम् किम् pos=i
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
संमोहयितुम् संमोहय् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat