Original

आदित्यमिव दुर्धर्षं तपन्तं शत्रुवाहिनीम् ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ९ ॥

Segmented

आदित्यम् इव दुर्धर्षम् तपन्तम् शत्रु-वाहिनीम् न तदा भविता त्रेता न कृतम् द्वापरम् न च

Analysis

Word Lemma Parse
आदित्यम् आदित्य pos=n,g=m,c=2,n=s
इव इव pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=m,c=2,n=s
तपन्तम् तप् pos=va,g=m,c=2,n=s,f=part
शत्रु शत्रु pos=n,comp=y
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
pos=i
तदा तदा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
त्रेता त्रेता pos=n,g=f,c=1,n=s
pos=i
कृतम् कृत pos=n,g=n,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
pos=i
pos=i