Original

गाण्डीवस्य च निर्घोषं विस्फूर्जितमिवाशनेः ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ७ ॥

Segmented

गाण्डीवस्य च निर्घोषम् विस्फूर्जितम् इव अशनि न तदा भविता त्रेता न कृतम् द्वापरम् न च

Analysis

Word Lemma Parse
गाण्डीवस्य गाण्डीव pos=n,g=m,c=6,n=s
pos=i
निर्घोषम् निर्घोष pos=n,g=m,c=2,n=s
विस्फूर्जितम् विस्फूर्जित pos=n,g=n,c=2,n=s
इव इव pos=i
अशनि अशनि pos=n,g=m,c=6,n=s
pos=i
तदा तदा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
त्रेता त्रेता pos=n,g=f,c=1,n=s
pos=i
कृतम् कृत pos=n,g=n,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
pos=i
pos=i