Original

यदा द्रक्ष्यसि संग्रामे श्वेताश्वं कृष्णसारथिम् ।ऐन्द्रमस्त्रं विकुर्वाणमुभे चैवाग्निमारुते ॥ ६ ॥

Segmented

यदा द्रक्ष्यसि संग्रामे श्वेताश्वम् कृष्णसारथिम् ऐन्द्रम् अस्त्रम् विकुर्वाणम् उभे च एव अग्नि-मारुते

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
श्वेताश्वम् श्वेताश्व pos=n,g=m,c=2,n=s
कृष्णसारथिम् कृष्णसारथि pos=n,g=m,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
विकुर्वाणम् विकृ pos=va,g=m,c=2,n=s,f=part
उभे उभ् pos=n,g=n,c=2,n=d
pos=i
एव एव pos=i
अग्नि अग्नि pos=n,comp=y
मारुते मारुत pos=a,g=n,c=2,n=d