Original

न सज्जते शैलवनस्पतिभ्य ऊर्ध्वं तिर्यग्योजनमात्ररूपः ।श्रीमान्ध्वजः कर्ण धनंजयस्य समुच्छ्रितः पावकतुल्यरूपः ॥ ५ ॥

Segmented

न सज्जते शैल-वनस्पतिभ्यः ऊर्ध्वम् तिर्यग् योजन-मात्र-रूपः श्रीमान् ध्वजः कर्ण धनंजयस्य समुच्छ्रितः पावक-तुल्य-रूपः

Analysis

Word Lemma Parse
pos=i
सज्जते सञ्ज् pos=v,p=3,n=s,l=lat
शैल शैल pos=n,comp=y
वनस्पतिभ्यः वनस्पति pos=n,g=m,c=5,n=p
ऊर्ध्वम् ऊर्ध्वम् pos=i
तिर्यग् तिर्यञ्च् pos=a,g=n,c=2,n=s
योजन योजन pos=n,comp=y
मात्र मात्र pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
ध्वजः ध्वज pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,g=m,c=8,n=s
धनंजयस्य धनंजय pos=n,g=m,c=6,n=s
समुच्छ्रितः समुच्छ्रि pos=va,g=m,c=1,n=s,f=part
पावक पावक pos=n,comp=y
तुल्य तुल्य pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s