Original

दिव्या माया विहिता भौवनेन समुच्छ्रिता इन्द्रकेतुप्रकाशा ।दिव्यानि भूतानि भयावहानि दृश्यन्ति चैवात्र भयानकानि ॥ ४ ॥

Segmented

दिव्या माया विहिता भौवनेन समुच्छ्रिता इन्द्र-केतु-प्रकाशा दिव्यानि भूतानि भय-आवहानि दृश्यन्ति च एव अत्र भयानकानि

Analysis

Word Lemma Parse
दिव्या दिव्य pos=a,g=f,c=1,n=s
माया माया pos=n,g=f,c=1,n=s
विहिता विधा pos=va,g=f,c=1,n=s,f=part
भौवनेन भौवन pos=n,g=m,c=3,n=s
समुच्छ्रिता समुच्छ्रि pos=va,g=f,c=1,n=s,f=part
इन्द्र इन्द्र pos=n,comp=y
केतु केतु pos=n,comp=y
प्रकाशा प्रकाश pos=n,g=f,c=1,n=s
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
भूतानि भूत pos=n,g=n,c=1,n=p
भय भय pos=n,comp=y
आवहानि आवह pos=a,g=n,c=1,n=p
दृश्यन्ति दृश् pos=v,p=3,n=p,l=lat
pos=i
एव एव pos=i
अत्र अत्र pos=i
भयानकानि भयानक pos=a,g=n,c=1,n=p