Original

ध्रुवो जयः पाण्डवानामितीदं न संशयः कश्चन विद्यतेऽत्र ।जयध्वजो दृश्यते पाण्डवस्य समुच्छ्रितो वानरराज उग्रः ॥ ३ ॥

Segmented

ध्रुवो जयः पाण्डवानाम् इति इदम् न संशयः कश्चन विद्यते ऽत्र जय-ध्वजः दृश्यते पाण्डवस्य समुच्छ्रितो वानर-राजः उग्रः

Analysis

Word Lemma Parse
ध्रुवो ध्रुव pos=a,g=m,c=1,n=s
जयः जय pos=n,g=m,c=1,n=s
पाण्डवानाम् पाण्डव pos=n,g=m,c=6,n=p
इति इति pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s
कश्चन कश्चन pos=n,g=m,c=1,n=s
विद्यते विद् pos=v,p=3,n=s,l=lat
ऽत्र अत्र pos=i
जय जय pos=n,comp=y
ध्वजः ध्वज pos=n,g=m,c=1,n=s
दृश्यते दृश् pos=v,p=3,n=s,l=lat
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
समुच्छ्रितो समुच्छ्रि pos=va,g=m,c=1,n=s,f=part
वानर वानर pos=n,comp=y
राजः राज pos=n,g=m,c=1,n=s
उग्रः उग्र pos=a,g=m,c=1,n=s