Original

राजानो राजपुत्राश्च दुर्योधनवशानुगाः ।प्राप्य शस्त्रेण निधनं प्राप्स्यन्ति गतिमुत्तमाम् ॥ २० ॥

Segmented

राजानो राजपुत्राः च दुर्योधन-वश-अनुगाः प्राप्य शस्त्रेण निधनम् प्राप्स्यन्ति गतिम् उत्तमाम्

Analysis

Word Lemma Parse
राजानो राजन् pos=n,g=m,c=1,n=p
राजपुत्राः राजपुत्र pos=n,g=m,c=1,n=p
pos=i
दुर्योधन दुर्योधन pos=n,comp=y
वश वश pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p
प्राप्य प्राप् pos=vi
शस्त्रेण शस्त्र pos=n,g=n,c=3,n=s
निधनम् निधन pos=n,g=n,c=2,n=s
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
गतिम् गति pos=n,g=f,c=2,n=s
उत्तमाम् उत्तम pos=a,g=f,c=2,n=s