Original

अपि त्वां न तपेत्कर्ण राज्यलाभोपपादना ।मया दत्तां हि पृथिवीं न प्रशासितुमिच्छसि ॥ २ ॥

Segmented

अपि त्वाम् न तपेत् कर्ण राज्य-लाभ-उपपादना मया दत्ताम् हि पृथिवीम् न प्रशासितुम् इच्छसि

Analysis

Word Lemma Parse
अपि अपि pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
तपेत् तप् pos=v,p=3,n=s,l=vidhilin
कर्ण कर्ण pos=n,g=m,c=8,n=s
राज्य राज्य pos=n,comp=y
लाभ लाभ pos=n,comp=y
उपपादना उपपादन pos=n,g=f,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
दत्ताम् दा pos=va,g=f,c=2,n=s,f=part
हि हि pos=i
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
प्रशासितुम् प्रशास् pos=vi
इच्छसि इष् pos=v,p=2,n=s,l=lat