Original

तथा राज्ञो वदेः सर्वान्ये युद्धायाभ्युपागताः ।यद्वो मनीषितं तद्वै सर्वं संपादयामि वः ॥ १९ ॥

Segmented

तथा राज्ञो वदेः सर्वान् ये युद्धाय अभ्युपागताः यद् वो मनीषितम् तद् वै सर्वम् सम्पादयामि वः

Analysis

Word Lemma Parse
तथा तथा pos=i
राज्ञो राजन् pos=n,g=m,c=2,n=p
वदेः वद् pos=v,p=2,n=s,l=vidhilin
सर्वान् सर्व pos=n,g=m,c=2,n=p
ये यद् pos=n,g=m,c=1,n=p
युद्धाय युद्ध pos=n,g=n,c=4,n=s
अभ्युपागताः अभ्युपागम् pos=va,g=m,c=1,n=p,f=part
यद् यद् pos=n,g=n,c=1,n=s
वो त्वद् pos=n,g=,c=6,n=p
मनीषितम् मनीषित pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=2,n=s
वै वै pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
सम्पादयामि सम्पादय् pos=v,p=1,n=s,l=lat
वः त्वद् pos=n,g=,c=4,n=p