Original

सप्तमाच्चापि दिवसादमावास्या भविष्यति ।संग्रामं योजयेत्तत्र तां ह्याहुः शक्रदेवताम् ॥ १८ ॥

Segmented

सप्तमात् च अपि दिवसाद् अमावास्या भविष्यति संग्रामम् योजयेत् तत्र ताम् हि आहुः शक्रदेवताम्

Analysis

Word Lemma Parse
सप्तमात् सप्तम pos=a,g=m,c=5,n=s
pos=i
अपि अपि pos=i
दिवसाद् दिवस pos=n,g=m,c=5,n=s
अमावास्या अमावास्या pos=n,g=f,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
संग्रामम् संग्राम pos=n,g=m,c=2,n=s
योजयेत् योजय् pos=v,p=3,n=s,l=vidhilin
तत्र तत्र pos=i
ताम् तद् pos=n,g=f,c=2,n=s
हि हि pos=i
आहुः अह् pos=v,p=3,n=p,l=lit
शक्रदेवताम् शक्रदेवता pos=n,g=f,c=2,n=s