Original

पक्वौषधिवनस्फीतः फलवानल्पमक्षिकः ।निष्पङ्को रसवत्तोयो नात्युष्णशिशिरः सुखः ॥ १७ ॥

Segmented

पक्व-ओषधि-वन-स्फीतः फलवान् अल्प-मक्षिकः निष्पङ्को रसवत्-तोयः न अति उष्ण-शिशिरः सुखः

Analysis

Word Lemma Parse
पक्व पक्व pos=a,comp=y
ओषधि ओषधि pos=n,comp=y
वन वन pos=n,comp=y
स्फीतः स्फीत pos=a,g=m,c=1,n=s
फलवान् फलवत् pos=a,g=m,c=1,n=s
अल्प अल्प pos=a,comp=y
मक्षिकः मक्षिका pos=n,g=m,c=1,n=s
निष्पङ्को निष्पङ्क pos=a,g=m,c=1,n=s
रसवत् रसवत् pos=a,comp=y
तोयः तोय pos=n,g=m,c=1,n=s
pos=i
अति अति pos=i
उष्ण उष्ण pos=a,comp=y
शिशिरः शिशिर pos=a,g=m,c=1,n=s
सुखः सुख pos=a,g=m,c=1,n=s