Original

ब्रूयाः कर्ण इतो गत्वा द्रोणं शांतनवं कृपम् ।सौम्योऽयं वर्तते मासः सुप्रापयवसेन्धनः ॥ १६ ॥

Segmented

ब्रूयाः कर्ण इतो गत्वा द्रोणम् शांतनवम् कृपम् सौम्यो ऽयम् वर्तते मासः सु प्राप-यवस-इन्धनः

Analysis

Word Lemma Parse
ब्रूयाः ब्रू pos=v,p=2,n=s,l=vidhilin
कर्ण कर्ण pos=n,g=m,c=8,n=s
इतो इतस् pos=i
गत्वा गम् pos=vi
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
सौम्यो सौम्य pos=a,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
मासः मास pos=n,g=m,c=1,n=s
सु सु pos=i
प्राप प्राप pos=n,comp=y
यवस यवस pos=n,comp=y
इन्धनः इन्धन pos=n,g=m,c=1,n=s