Original

युद्धायापततस्तूर्णं वारितान्सव्यसाचिना ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ १५ ॥

Segmented

युद्धाय आपततः तूर्णम् वारितान् सव्यसाचिना न तदा भविता त्रेता न कृतम् द्वापरम् न च

Analysis

Word Lemma Parse
युद्धाय युद्ध pos=n,g=n,c=4,n=s
आपततः आपत् pos=va,g=m,c=2,n=p,f=part
तूर्णम् तूर्णम् pos=i
वारितान् वारय् pos=va,g=m,c=2,n=p,f=part
सव्यसाचिना सव्यसाचिन् pos=n,g=m,c=3,n=s
pos=i
तदा तदा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
त्रेता त्रेता pos=n,g=f,c=1,n=s
pos=i
कृतम् कृत pos=n,g=n,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
pos=i
pos=i