Original

यदा द्रक्ष्यसि संग्रामे द्रोणं शांतनवं कृपम् ।सुयोधनं च राजानं सैन्धवं च जयद्रथम् ॥ १४ ॥

Segmented

यदा द्रक्ष्यसि संग्रामे द्रोणम् शांतनवम् कृपम् सुयोधनम् च राजानम् सैन्धवम् च जयद्रथम्

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
संग्रामे संग्राम pos=n,g=n,c=7,n=s
द्रोणम् द्रोण pos=n,g=m,c=2,n=s
शांतनवम् शांतनव pos=n,g=m,c=2,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
सुयोधनम् सुयोधन pos=n,g=m,c=2,n=s
pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
सैन्धवम् सैन्धव pos=n,g=m,c=2,n=s
pos=i
जयद्रथम् जयद्रथ pos=n,g=m,c=2,n=s