Original

विगाढे शस्त्रसंपाते परवीररथारुजौ ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ १३ ॥

Segmented

विगाढे शस्त्र-संपाते पर-वीर-रथ-आरुजौ न तदा भविता त्रेता न कृतम् द्वापरम् न च

Analysis

Word Lemma Parse
विगाढे विगाह् pos=va,g=m,c=7,n=s,f=part
शस्त्र शस्त्र pos=n,comp=y
संपाते सम्पात pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
रथ रथ pos=n,comp=y
आरुजौ आरुज pos=a,g=m,c=2,n=d
pos=i
तदा तदा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
त्रेता त्रेता pos=n,g=f,c=1,n=s
pos=i
कृतम् कृत pos=n,g=n,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
pos=i
pos=i