Original

यदा द्रक्ष्यसि संग्रामे माद्रीपुत्रौ महारथौ ।वाहिनीं धार्तराष्ट्राणां क्षोभयन्तौ गजाविव ॥ १२ ॥

Segmented

यदा द्रक्ष्यसि संग्रामे माद्री-पुत्रौ महा-रथा वाहिनीम् धार्तराष्ट्राणाम् क्षोभयन्तौ गजौ इव

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=2,n=d
वाहिनीम् वाहिनी pos=n,g=f,c=2,n=s
धार्तराष्ट्राणाम् धार्तराष्ट्र pos=n,g=m,c=6,n=p
क्षोभयन्तौ क्षोभय् pos=va,g=m,c=2,n=d,f=part
गजौ गज pos=n,g=m,c=2,n=d
इव इव pos=i