Original

प्रभिन्नमिव मातङ्गं प्रतिद्विरदघातिनम् ।न तदा भविता त्रेता न कृतं द्वापरं न च ॥ ११ ॥

Segmented

प्रभिन्नम् इव मातङ्गम् प्रतिद्विरद-घातिनम् न तदा भविता त्रेता न कृतम् द्वापरम् न च

Analysis

Word Lemma Parse
प्रभिन्नम् प्रभिद् pos=va,g=m,c=2,n=s,f=part
इव इव pos=i
मातङ्गम् मातंग pos=n,g=m,c=2,n=s
प्रतिद्विरद प्रतिद्विरद pos=n,comp=y
घातिनम् घातिन् pos=a,g=m,c=2,n=s
pos=i
तदा तदा pos=i
भविता भू pos=v,p=3,n=s,l=lrt
त्रेता त्रेता pos=n,g=f,c=1,n=s
pos=i
कृतम् कृत pos=n,g=n,c=1,n=s
द्वापरम् द्वापर pos=n,g=n,c=1,n=s
pos=i
pos=i