Original

यदा द्रक्ष्यसि संग्रामे भीमसेनं महाबलम् ।दुःशासनस्य रुधिरं पीत्वा नृत्यन्तमाहवे ॥ १० ॥

Segmented

यदा द्रक्ष्यसि संग्रामे भीमसेनम् महा-बलम् दुःशासनस्य रुधिरम् पीत्वा नृत्यन्तम् आहवे

Analysis

Word Lemma Parse
यदा यदा pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
संग्रामे संग्राम pos=n,g=m,c=7,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
दुःशासनस्य दुःशासन pos=n,g=m,c=6,n=s
रुधिरम् रुधिर pos=n,g=n,c=2,n=s
पीत्वा पा pos=vi
नृत्यन्तम् नृत् pos=va,g=m,c=2,n=s,f=part
आहवे आहव pos=n,g=m,c=7,n=s