Original

संजय उवाच ।कर्णस्य वचनं श्रुत्वा केशवः परवीरहा ।उवाच प्रहसन्वाक्यं स्मितपूर्वमिदं तदा ॥ १ ॥

Segmented

संजय उवाच कर्णस्य वचनम् श्रुत्वा केशवः पर-वीर-हा उवाच प्रहसन् वाक्यम् स्मित-पूर्वम् इदम् तदा

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कर्णस्य कर्ण pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
केशवः केशव pos=n,g=m,c=1,n=s
पर पर pos=n,comp=y
वीर वीर pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
प्रहसन् प्रहस् pos=va,g=m,c=1,n=s,f=part
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
स्मित स्मित pos=n,comp=y
पूर्वम् पूर्वम् pos=i
इदम् इदम् pos=n,g=n,c=2,n=s
तदा तदा pos=i