Original

पद्मस्य भित्त्वा नालं च विवेश सहिता तया ।बिसतन्तुप्रविष्टं च तत्रापश्यच्छतक्रतुम् ॥ ९ ॥

Segmented

पद्मस्य भित्त्वा नालम् च विवेश सहिता तया बिस-तन्तु-प्रविष्टम् च तत्र अपश्यत् शतक्रतुम्

Analysis

Word Lemma Parse
पद्मस्य पद्म pos=n,g=n,c=6,n=s
भित्त्वा भिद् pos=vi
नालम् नाल pos=n,g=m,c=2,n=s
pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
सहिता सहित pos=a,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
बिस बिस pos=n,comp=y
तन्तु तन्तु pos=n,comp=y
प्रविष्टम् प्रविश् pos=va,g=m,c=2,n=s,f=part
pos=i
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
शतक्रतुम् शतक्रतु pos=n,g=m,c=2,n=s