Original

तत्र दिव्यानि पद्मानि पञ्चवर्णानि भारत ।षट्पदैरुपगीतानि प्रफुल्लानि सहस्रशः ॥ ८ ॥

Segmented

तत्र दिव्यानि पद्मानि पञ्च-वर्णानि भारत षट्पदैः उपगीतानि प्रफुल्लानि सहस्रशः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दिव्यानि दिव्य pos=a,g=n,c=1,n=p
पद्मानि पद्म pos=n,g=n,c=1,n=p
पञ्च पञ्चन् pos=n,comp=y
वर्णानि वर्ण pos=n,g=n,c=1,n=p
भारत भारत pos=n,g=m,c=8,n=s
षट्पदैः षट्पद pos=n,g=m,c=3,n=p
उपगीतानि उपगा pos=va,g=n,c=1,n=p,f=part
प्रफुल्लानि प्रफुल्ल pos=a,g=n,c=1,n=p
सहस्रशः सहस्रशस् pos=i