Original

तत्रापश्यत्सरो दिव्यं नानाशकुनिभिर्वृतम् ।शतयोजनविस्तीर्णं तावदेवायतं शुभम् ॥ ७ ॥

Segmented

तत्र अपश्यत् सरो दिव्यम् नाना शकुनि वृतम् शत-योजन-विस्तृतम् तावद् एव आयतम् शुभम्

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपश्यत् पश् pos=v,p=3,n=s,l=lan
सरो सरस् pos=n,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
नाना नाना pos=i
शकुनि शकुनि pos=n,g=m,c=3,n=p
वृतम् वृ pos=va,g=n,c=2,n=s,f=part
शत शत pos=n,comp=y
योजन योजन pos=n,comp=y
विस्तृतम् विस्तृ pos=va,g=n,c=2,n=s,f=part
तावद् तावत् pos=i
एव एव pos=i
आयतम् आयम् pos=va,g=n,c=2,n=s,f=part
शुभम् शुभ pos=a,g=n,c=2,n=s