Original

शल्य उवाच ।ततस्तां प्रस्थितां देवीमिन्द्राणी सा समन्वगात् ।देवारण्यान्यतिक्रम्य पर्वतांश्च बहूंस्ततः ।हिमवन्तमतिक्रम्य उत्तरं पार्श्वमागमत् ॥ ५ ॥

Segmented

शल्य उवाच ततस् ताम् प्रस्थिताम् देवीम् इन्द्राणी सा समन्वगात् देव-अरण्यानि अतिक्रम्य पर्वतान् च बहून् ततस् हिमवन्तम् अतिक्रम्य उत्तरम् पार्श्वम् आगमत्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रस्थिताम् प्रस्था pos=va,g=f,c=2,n=s,f=part
देवीम् देवी pos=n,g=f,c=2,n=s
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
समन्वगात् समनुगा pos=v,p=3,n=s,l=lun
देव देव pos=n,comp=y
अरण्यानि अरण्य pos=n,g=n,c=2,n=p
अतिक्रम्य अतिक्रम् pos=vi
पर्वतान् पर्वत pos=n,g=m,c=2,n=p
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
ततस् ततस् pos=i
हिमवन्तम् हिमवन्त् pos=n,g=m,c=2,n=s
अतिक्रम्य अतिक्रम् pos=vi
उत्तरम् उत्तर pos=a,g=n,c=2,n=s
पार्श्वम् पार्श्व pos=n,g=n,c=2,n=s
आगमत् आगम् pos=v,p=3,n=s,l=lun