Original

पतिव्रतासि युक्ता च यमेन नियमेन च ।दर्शयिष्यामि ते शक्रं देवं वृत्रनिषूदनम् ।क्षिप्रमन्वेहि भद्रं ते द्रक्ष्यसे सुरसत्तमम् ॥ ४ ॥

Segmented

पतिव्रता असि युक्ता च यमेन नियमेन च दर्शयिष्यामि ते शक्रम् देवम् वृत्र-निषूदनम् क्षिप्रम् अन्वेहि भद्रम् ते द्रक्ष्यसे सुर-सत्तमम्

Analysis

Word Lemma Parse
पतिव्रता पतिव्रता pos=n,g=f,c=1,n=s
असि अस् pos=v,p=2,n=s,l=lat
युक्ता युज् pos=va,g=f,c=1,n=s,f=part
pos=i
यमेन यम pos=n,g=m,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i
दर्शयिष्यामि दर्शय् pos=v,p=1,n=s,l=lrt
ते त्वद् pos=n,g=,c=4,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
वृत्र वृत्र pos=n,comp=y
निषूदनम् निषूदन pos=n,g=m,c=2,n=s
क्षिप्रम् क्षिप्रम् pos=i
अन्वेहि अन्वे pos=v,p=2,n=s,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
सुर सुर pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s