Original

उपश्रुतिरुवाच ।उपश्रुतिरहं देवि तवान्तिकमुपागता ।दर्शनं चैव संप्राप्ता तव सत्येन तोषिता ॥ ३ ॥

Segmented

उपश्रुतिः उवाच उपश्रुतिः अहम् देवि ते अन्तिकम् उपागता दर्शनम् च एव सम्प्राप्ता तव सत्येन तोषिता

Analysis

Word Lemma Parse
उपश्रुतिः उपश्रुति pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उपश्रुतिः उपश्रुति pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
देवि देवी pos=n,g=f,c=8,n=s
ते त्वद् pos=n,g=,c=6,n=s
अन्तिकम् अन्तिक pos=n,g=n,c=2,n=s
उपागता उपागम् pos=va,g=f,c=1,n=s,f=part
दर्शनम् दर्शन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
तव त्वद् pos=n,g=,c=6,n=s
सत्येन सत्य pos=n,g=n,c=3,n=s
तोषिता तोषय् pos=va,g=f,c=1,n=s,f=part