Original

इन्द्राणी संप्रहृष्टा सा संपूज्यैनामपृच्छत ।इच्छामि त्वामहं ज्ञातुं का त्वं ब्रूहि वरानने ॥ २ ॥

Segmented

इन्द्राणी सम्प्रहृष्टा सा सम्पूज्य एनाम् अपृच्छत इच्छामि त्वाम् अहम् ज्ञातुम् का त्वम् ब्रूहि वरानने

Analysis

Word Lemma Parse
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
सम्प्रहृष्टा सम्प्रहृष् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
सम्पूज्य सम्पूजय् pos=vi
एनाम् एनद् pos=n,g=f,c=2,n=s
अपृच्छत प्रच्छ् pos=v,p=3,n=s,l=lan
इच्छामि इष् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
ज्ञातुम् ज्ञा pos=vi
का pos=n,g=f,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वरानने वरानना pos=n,g=f,c=8,n=s