Original

प्रकाशयस्व चात्मानं दैत्यदानवसूदन ।तेजः समाप्नुहि विभो देवराज्यं प्रशाधि च ॥ १५ ॥

Segmented

प्रकाशयस्व च आत्मानम् दैत्य-दानव-सूदन तेजः समाप्नुहि विभो देव-राज्यम् प्रशाधि च

Analysis

Word Lemma Parse
प्रकाशयस्व प्रकाशय् pos=v,p=2,n=s,l=lot
pos=i
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
सूदन सूदन pos=a,g=m,c=8,n=s
तेजः तेजस् pos=n,g=n,c=2,n=s
समाप्नुहि समाप् pos=v,p=2,n=s,l=lot
विभो विभु pos=a,g=m,c=8,n=s
देव देव pos=n,comp=y
राज्यम् राज्य pos=n,g=n,c=2,n=s
प्रशाधि प्रशास् pos=v,p=2,n=s,l=lot
pos=i