Original

इन्द्रत्वं त्रिषु लोकेषु प्राप्य वीर्यमदान्वितः ।दर्पाविष्टश्च दुष्टात्मा मामुवाच शतक्रतो ।उपतिष्ठ मामिति क्रूरः कालं च कृतवान्मम ॥ १३ ॥

Segmented

इन्द्र-त्वम् त्रिषु लोकेषु प्राप्य वीर्य-मद-अन्वितः दर्प-आविष्टः च दुष्ट-आत्मा माम् उवाच शतक्रतो उपतिष्ठ माम् इति क्रूरः कालम् च कृतः मे

Analysis

Word Lemma Parse
इन्द्र इन्द्र pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
प्राप्य प्राप् pos=vi
वीर्य वीर्य pos=n,comp=y
मद मद pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
दर्प दर्प pos=n,comp=y
आविष्टः आविश् pos=va,g=m,c=1,n=s,f=part
pos=i
दुष्ट दुष्ट pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
शतक्रतो शतक्रतु pos=n,g=m,c=8,n=s
उपतिष्ठ उपस्था pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
इति इति pos=i
क्रूरः क्रूर pos=a,g=m,c=1,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
कृतः कृ pos=va,g=m,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s