Original

किमर्थमसि संप्राप्ता विज्ञातश्च कथं त्वहम् ।ततः सा कथयामास नहुषस्य विचेष्टितम् ॥ १२ ॥

Segmented

किम् अर्थम् असि सम्प्राप्ता विज्ञातः च कथम् तु अहम् ततः सा कथयामास नहुषस्य विचेष्टितम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
अर्थम् अर्थ pos=n,g=n,c=2,n=s
असि अस् pos=v,p=2,n=s,l=lat
सम्प्राप्ता सम्प्राप् pos=va,g=f,c=1,n=s,f=part
विज्ञातः विज्ञा pos=va,g=m,c=1,n=s,f=part
pos=i
कथम् कथम् pos=i
तु तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
ततः ततस् pos=i
सा तद् pos=n,g=f,c=1,n=s
कथयामास कथय् pos=v,p=3,n=s,l=lit
नहुषस्य नहुष pos=n,g=m,c=6,n=s
विचेष्टितम् विचेष्टित pos=n,g=n,c=2,n=s