Original

इन्द्रं तुष्टाव चेन्द्राणी विश्रुतैः पूर्वकर्मभिः ।स्तूयमानस्ततो देवः शचीमाह पुरंदरः ॥ ११ ॥

Segmented

इन्द्रम् तुष्टाव च इन्द्राणी विश्रुतैः पूर्व-कर्मभिः स्तूयमानः ततस् देवः शचीम् आह पुरंदरः

Analysis

Word Lemma Parse
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
तुष्टाव स्तु pos=v,p=3,n=s,l=lit
pos=i
इन्द्राणी इन्द्राणी pos=n,g=f,c=1,n=s
विश्रुतैः विश्रु pos=va,g=n,c=3,n=p,f=part
पूर्व पूर्व pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
स्तूयमानः स्तु pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
देवः देव pos=n,g=m,c=1,n=s
शचीम् शची pos=n,g=f,c=2,n=s
आह अह् pos=v,p=3,n=s,l=lit
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s