Original

शल्य उवाच ।अथैनां रुपिणीं साध्वीमुपातिष्ठदुपश्रुतिः ।तां वयोरूपसंपन्नां दृष्ट्वा देवीमुपस्थिताम् ॥ १ ॥

Segmented

शल्य उवाच ताम् वयः-रूप-सम्पन्नाम् दृष्ट्वा देवीम् उपस्थिताम्

Analysis

Word Lemma Parse
शल्य शल्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
वयः वयस् pos=n,comp=y
रूप रूप pos=n,comp=y
सम्पन्नाम् सम्पद् pos=va,g=f,c=2,n=s,f=part
दृष्ट्वा दृश् pos=vi
देवीम् देवी pos=n,g=f,c=2,n=s
उपस्थिताम् उपस्था pos=va,g=f,c=2,n=s,f=part