Original

सोऽसि कर्ण तथा जातः पाण्डोः पुत्रोऽसि धर्मतः ।निग्रहाद्धर्मशास्त्राणामेहि राजा भविष्यसि ॥ ९ ॥

Segmented

सो ऽसि कर्ण तथा जातः पाण्डोः पुत्रो ऽसि धर्मतः निग्रहाद् धर्म-शास्त्रानाम् एहि राजा भविष्यसि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
कर्ण कर्ण pos=n,g=m,c=8,n=s
तथा तथा pos=i
जातः जन् pos=va,g=m,c=1,n=s,f=part
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
पुत्रो पुत्र pos=n,g=m,c=1,n=s
ऽसि अस् pos=v,p=2,n=s,l=lat
धर्मतः धर्म pos=n,g=m,c=5,n=s
निग्रहाद् निग्रह pos=n,g=m,c=5,n=s
धर्म धर्म pos=n,comp=y
शास्त्रानाम् शास्त्र pos=n,g=n,c=6,n=p
एहि pos=v,p=2,n=s,l=lot
राजा राजन् pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt