Original

कानीनश्च सहोढश्च कन्यायां यश्च जायते ।वोढारं पितरं तस्य प्राहुः शास्त्रविदो जनाः ॥ ८ ॥

Segmented

कानीनः च सहोढः च कन्यायाम् यः च जायते वोढारम् पितरम् तस्य प्राहुः शास्त्र-विदः जनाः

Analysis

Word Lemma Parse
कानीनः कानीन pos=a,g=m,c=1,n=s
pos=i
सहोढः सहोढ pos=n,g=m,c=1,n=s
pos=i
कन्यायाम् कन्या pos=n,g=f,c=7,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
जायते जन् pos=v,p=3,n=s,l=lat
वोढारम् वोढृ pos=n,g=m,c=2,n=s
पितरम् पितृ pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
शास्त्र शास्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
जनाः जन pos=n,g=m,c=1,n=p