Original

त्वमेव कर्ण जानासि वेदवादान्सनातनान् ।त्वं ह्येव धर्मशास्त्रेषु सूक्ष्मेषु परिनिष्ठितः ॥ ७ ॥

Segmented

त्वम् एव कर्ण जानासि वेद-वादान् सनातनान् त्वम् हि एव धर्म-शास्त्रेषु सूक्ष्मेषु परिनिष्ठितः

Analysis

Word Lemma Parse
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
कर्ण कर्ण pos=n,g=m,c=8,n=s
जानासि ज्ञा pos=v,p=2,n=s,l=lat
वेद वेद pos=n,comp=y
वादान् वाद pos=n,g=m,c=2,n=p
सनातनान् सनातन pos=a,g=m,c=2,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
एव एव pos=i
धर्म धर्म pos=n,comp=y
शास्त्रेषु शास्त्र pos=n,g=n,c=7,n=p
सूक्ष्मेषु सूक्ष्म pos=a,g=n,c=7,n=p
परिनिष्ठितः परिनिष्ठा pos=va,g=m,c=1,n=s,f=part